May 22, 2025
Deepakam Sanskrit Class 7 with binding
₹85.00
राष्ट्रियशिक्षानीतिः २०२० राष्ट्रस्य कृत े एकस्याः एवं
विधशिक्षाप्रणाल्याः परिकल्पनां करोति या
भारतीयमूल्यानांसभ्यतायाः उपलब्धीनांच उपरि आधारिता अस्ति । सर्वेष क्ु षेत्रेष मु ानवप्रयासाः ज्ञानानि
च अस्यां नीतौ अन्तर्निहितानि सन्ति । एवं च एषा छात्रान एकवि ् ं
शतेः (२१) शताब्द्याः सम्भावनानां
प्रत्याह्वानानांच कृत े सन्नद्धान करो
् ति । राष्ट्रिय-पाठ्यचर्या-रूपरेखा (एन.सी.एफ ् ्.एस.ई.) २०२३ अस ् ्याः
महत्त्वाकाङ्क्षि दृष्टेः आधारं
प्रस्थापयति । एषा रूपरेखा प्रत्येकं स्तरेष वि ु भिन्नपाठ्यक्रममाध्यमेन
शिक्षायाः दिग्दर्शनं
करोति ।
Leave a Reply